संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऊर्दसे - ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
ऊर्दावहे - ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
ऊर्दे - ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
ऊर्देथे - ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
ऊर्देथे - ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्