संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उपरिरेकथुः - उप + रेक् - रेकृँ शङ्कायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
उपरिरेक - उप + रेक् - रेकृँ शङ्कायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
उपरिरेकिम - उप + रेक् - रेकृँ शङ्कायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
उपरिरेक - उप + रेक् - रेकृँ शङ्कायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
उपरिरेक - उप + रेक् - रेकृँ शङ्कायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्