संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


उप + बद् - बदँ स्थैर्ये भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

उपबदिष्यन्ति
प्रथम पुरुषः बहुवचनम्
उपबदिष्यति
प्रथम पुरुषः एकवचनम्
उपबदिष्यावः
उत्तम पुरुषः द्विवचनम्
उपबदिष्यामि
उत्तम पुरुषः एकवचनम्
उपबदिष्यामः
उत्तम पुरुषः बहुवचनम्