संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उपातङ्ग्ये - उप + तङ्ग् - तगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
उपातङ्ग्यन्त - उप + तङ्ग् - तगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
उपातङ्ग्यथाः - उप + तङ्ग् - तगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
उपातङ्ग्येथाम् - उप + तङ्ग् - तगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
उपातङ्ग्यामहि - उप + तङ्ग् - तगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्