संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उपचकाञ्च - उप + काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
उपचकाञ्चिथ - उप + काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
उपचकाञ्चथुः - उप + काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
उपचकाञ्च - उप + काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
उपचकाञ्चिथ - उप + काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्