संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उक्षिष्यन्ति - उक्ष् - उक्षँ सेचने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
उक्षिष्यति - उक्ष् - उक्षँ सेचने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
उक्षिष्यावः - उक्ष् - उक्षँ सेचने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
उक्षिष्यामः - उक्ष् - उक्षँ सेचने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
उक्षिष्यावः - उक्ष् - उक्षँ सेचने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै