संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ईर्ष्येत - ईर्ष्य् - ईर्ष्यँ ईर्ष्यार्थाः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
ईर्ष्येयुः - ईर्ष्य् - ईर्ष्यँ ईर्ष्यार्थाः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
ईर्ष्येम - ईर्ष्य् - ईर्ष्यँ ईर्ष्यार्थाः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
ईर्ष्येयुः - ईर्ष्य् - ईर्ष्यँ ईर्ष्यार्थाः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
ईर्ष्येव - ईर्ष्य् - ईर्ष्यँ ईर्ष्यार्थाः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्