संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऐड्यध्वम् - ईड् - ईडँ स्तुतौ चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
ऐड्येताम् - ईड् - ईडँ स्तुतौ चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
ऐड्यथाः - ईड् - ईडँ स्तुतौ चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
ऐड्यथाः - ईड् - ईडँ स्तुतौ चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
ऐड्यन्त - ईड् - ईडँ स्तुतौ चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने