संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

एष्टास्मि - इष् - इषँ इच्छायाम् तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
एष्टास्थ - इष् - इषँ इच्छायाम् तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
एष्टास्थः - इष् - इषँ इच्छायाम् तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
एष्टास्मि - इष् - इषँ इच्छायाम् तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
एष्टासि - इष् - इषँ इच्छायाम् तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्