संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

एखिताध्वे - इख् - इखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
एखितास्वहे - इख् - इखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
एखितासे - इख् - इखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
एखितास्महे - इख् - इखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
एखितासाथे - इख् - इखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्