संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आवर्च्यामहि - आङ् + वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
आवर्च्येताम् - आङ् + वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
आवर्च्यामहि - आङ् + वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
आवर्च्यथाः - आङ् + वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
आवर्च्येथाम् - आङ् + वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्