संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आषत - अष् - अषँ गतिदीप्त्यादानेष... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
आषावहि - अष् - अषँ गतिदीप्त्यादानेष... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
आषामहि - अष् - अषँ गतिदीप्त्यादानेष... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
आषथाः - अष् - अषँ गतिदीप्त्यादानेष... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
आषामहि - अष् - अषँ गतिदीप्त्यादानेष... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्