संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अवमङ्कितास्थ - अव + मङ्क् - मकिँ मण्डने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
अवमङ्कितासि - अव + मङ्क् - मकिँ मण्डने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अवमङ्कितारः - अव + मङ्क् - मकिँ मण्डने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अवमङ्कितास्मः - अव + मङ्क् - मकिँ मण्डने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अवमङ्कितास्मः - अव + मङ्क् - मकिँ मण्डने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्