संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अवच्योतानि - अव + च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अवच्योततम् - अव + च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
अवच्योतत - अव + च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अवच्योततात् - अव + च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
अवच्योताव - अव + च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्