संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आलिष्ये - अल् - अलँ भूषणपर्याप्तिवार... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
आलिष्यामहि - अल् - अलँ भूषणपर्याप्तिवार... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
आलिष्यथाः - अल् - अलँ भूषणपर्याप्तिवार... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने
आलिष्येथाम् - अल् - अलँ भूषणपर्याप्तिवार... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
आलिष्यत - अल् - अलँ भूषणपर्याप्तिवार... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्