संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अर्द् - अर्दँ गतौ याचने च भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

अर्देयम्
उत्तम पुरुषः एकवचनम्
अर्देतम्
मध्यम पुरुषः द्विवचनम्
अर्देत
मध्यम पुरुषः बहुवचनम्
अर्देव
उत्तम पुरुषः द्विवचनम्
अर्देद्
प्रथम पुरुषः एकवचनम्