संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अर्घिष्ये - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अर्घिष्येथे - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अर्घिष्येथे - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अर्घिष्यध्वे - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अर्घिष्यावहे - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्