संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभ्यसीकिष्महि - अभि + सीक् - सीकृँ सेचने इत्येके भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अभ्यसीकिषत - अभि + सीक् - सीकृँ सेचने इत्येके भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अभ्यसीकिषाताम् - अभि + सीक् - सीकृँ सेचने इत्येके भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अभ्यसीकिढ्वम् - अभि + सीक् - सीकृँ सेचने इत्येके भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अभ्यसीकिढ्वम् - अभि + सीक् - सीकृँ सेचने इत्येके भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने