संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अभि + वख् - वखँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

अभिवखितारः
प्रथम पुरुषः बहुवचनम्
अभिवखितासि
मध्यम पुरुषः एकवचनम्
अभिवखितास्थ
मध्यम पुरुषः बहुवचनम्
अभिवखितारौ
प्रथम पुरुषः द्विवचनम्
अभिवखिता
प्रथम पुरुषः एकवचनम्