संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभिलङ्गिषीय - अभि + लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
अभिलङ्गिषीय - अभि + लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अभिलङ्गिषीयास्ताम् - अभि + लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अभिलङ्गिषीयास्थाम् - अभि + लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अभिलङ्गिषीयास्ताम् - अभि + लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्