संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभिरङ्गताम् - अभि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अभिरङ्ग - अभि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
अभिरङ्गन्तु - अभि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
अभिरङ्गतम् - अभि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अभिरङ्गाम - अभि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्