संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अभि + पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

अभिपर्द
मध्यम पुरुषः एकवचनम्
अभिपर्दाव
उत्तम पुरुषः द्विवचनम्
अभिपर्दताम्
प्रथम पुरुषः द्विवचनम्
अभिपर्दतम्
मध्यम पुरुषः द्विवचनम्
अभिपर्दन्तु
प्रथम पुरुषः बहुवचनम्