संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभ्यध्रेक्येताम् - अभि + ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अभ्यध्रेक्यामहि - अभि + ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अभ्यध्रेक्यामहि - अभि + ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अभ्यध्रेक्यन्त - अभि + ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अभ्यध्रेक्यावहि - अभि + ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने