संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपासित्सि - अप + सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अपासेधि - अप + सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अपासित्स्वहि - अप + सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अपासित्साथाम् - अप + सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अपासित्साथाम् - अप + सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने