संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपलाघामि - अप + लाघ् - लाघृँ सामर्थ्ये भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अपलाघतः - अप + लाघ् - लाघृँ सामर्थ्ये भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
अपलाघतः - अप + लाघ् - लाघृँ सामर्थ्ये भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अपलाघन्ति - अप + लाघ् - लाघृँ सामर्थ्ये भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
अपलाघथः - अप + लाघ् - लाघृँ सामर्थ्ये भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै