संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अप + लख् - लखँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

अपलखितारः
प्रथम पुरुषः बहुवचनम्
अपलखिता
प्रथम पुरुषः एकवचनम्
अपलखितास्थः
मध्यम पुरुषः द्विवचनम्
अपलखितास्वः
उत्तम पुरुषः द्विवचनम्
अपलखितासि
मध्यम पुरुषः एकवचनम्