संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपिवर्किष्यथ - अपि + वृक् - वृकँ आदाने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
अपिवर्किष्यामि - अपि + वृक् - वृकँ आदाने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अपिवर्किष्यति - अपि + वृक् - वृकँ आदाने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
अपिवर्किष्यन्ति - अपि + वृक् - वृकँ आदाने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अपिवर्किष्यतः - अपि + वृक् - वृकँ आदाने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्