संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपिरङ्गितारौ - अपि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
अपिरङ्गितास्थ - अपि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अपिरङ्गिता - अपि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
अपिरङ्गिता - अपि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अपिरङ्गितारौ - अपि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्