संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप्यमुङ्खिष्ये - अपि + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अप्यमुङ्खिष्यावहि - अपि + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अप्यमुङ्खिष्येताम् - अपि + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अप्यमुङ्खिष्यध्वम् - अपि + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अप्यमुङ्खिष्यन्त - अपि + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने