संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपिद्राखिषीयास्ताम् - अपि + द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
अपिद्राखिषीष्ट - अपि + द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अपिद्राखिषीयास्थाम् - अपि + द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अपिद्राखिषीष्ट - अपि + द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अपिद्राखिषीयास्थाम् - अपि + द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने