संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप्यतिष्यतः - अपि + अत् - अतँ सातत्यगमने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अप्यतिष्यन्ति - अपि + अत् - अतँ सातत्यगमने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अप्यतिष्यथः - अपि + अत् - अतँ सातत्यगमने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अप्यतिष्यामि - अपि + अत् - अतँ सातत्यगमने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
अप्यतिष्यामि - अपि + अत् - अतँ सातत्यगमने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै