संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अनु + शिङ्घ् - शिघिँ आघ्राणे भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

अनुशिङ्घ्येय
उत्तम पुरुषः एकवचनम्
अनुशिङ्घ्येयाथाम्
मध्यम पुरुषः द्विवचनम्
अनुशिङ्घ्येवहि
उत्तम पुरुषः द्विवचनम्
अनुशिङ्घ्येमहि
उत्तम पुरुषः बहुवचनम्
अनुशिङ्घ्येत
प्रथम पुरुषः एकवचनम्