संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनुवुङ्गन्तु - अनु + वुङ्ग् - वुगिँ वर्जने इत्येके भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
अनुवुङ्गानि - अनु + वुङ्ग् - वुगिँ वर्जने इत्येके भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अनुवुङ्गतात् - अनु + वुङ्ग् - वुगिँ वर्जने इत्येके भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अनुवुङ्गाव - अनु + वुङ्ग् - वुगिँ वर्जने इत्येके भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
अनुवुङ्गन्तु - अनु + वुङ्ग् - वुगिँ वर्जने इत्येके भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै