संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'अनु + नाथ् - नाथृँ याच्ञोपतापैश्वर्याशीष्षु भ्वादिः' धातोः कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् मध्यम-पुरुषे बहुवचने किं रूपम् ?