संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'अधि + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् भ्वादिः' धातोः कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् उत्तम-पुरुषे बहुवचने किं रूपम् ?