संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधिवर्कामि - अधि + वृक् - वृकँ आदाने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
अधिवर्कथ - अधि + वृक् - वृकँ आदाने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
अधिवर्कसि - अधि + वृक् - वृकँ आदाने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
अधिवर्कतः - अधि + वृक् - वृकँ आदाने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
अधिवर्कामि - अधि + वृक् - वृकँ आदाने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्