संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधिवर्चत - अधि + वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अधिवर्चन्तु - अधि + वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
अधिवर्चन्तु - अधि + वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
अधिवर्चतात् - अधि + वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अधिवर्चाव - अधि + वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै