संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधिबदितास्मि - अधि + बद् - बदँ स्थैर्ये भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
अधिबदिता - अधि + बद् - बदँ स्थैर्ये भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अधिबदितास्मः - अधि + बद् - बदँ स्थैर्ये भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अधिबदितास्मि - अधि + बद् - बदँ स्थैर्ये भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
अधिबदितारौ - अधि + बद् - बदँ स्थैर्ये भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्