संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधिज्योतिषीवहि - अधि + ज्युत् - ज्युतिँर् भासने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
अधिज्योतिषीमहि - अधि + ज्युत् - ज्युतिँर् भासने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अधिज्योतिषीमहि - अधि + ज्युत् - ज्युतिँर् भासने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अधिज्योतिषीष्ट - अधि + ज्युत् - ज्युतिँर् भासने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अधिज्योतिषीयास्थाम् - अधि + ज्युत् - ज्युतिँर् भासने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने