संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अधि + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अध्यकुन्थ्यध्वम्
मध्यम पुरुषः बहुवचनम्
अध्यकुन्थ्येथाम्
मध्यम पुरुषः द्विवचनम्
अध्यकुन्थ्यत
प्रथम पुरुषः एकवचनम्
अध्यकुन्थ्येताम्
प्रथम पुरुषः द्विवचनम्
अध्यकुन्थ्यन्त
प्रथम पुरुषः बहुवचनम्