संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अति + कङ्क् - ककिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

अतिकङ्क
मध्यम पुरुषः एकवचनम्
अतिकङ्कतम्
मध्यम पुरुषः द्विवचनम्
अतिकङ्कतु
प्रथम पुरुषः एकवचनम्
अतिकङ्कताम्
प्रथम पुरुषः द्विवचनम्
अतिकङ्काम
उत्तम पुरुषः बहुवचनम्