संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अणिष्यसि - अण् - अणँ प्राणने दिवादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अणिष्यामः - अण् - अणँ प्राणने दिवादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अणिष्यतः - अण् - अणँ प्राणने दिवादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अणिष्यन्ति - अण् - अणँ प्राणने दिवादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
अणिष्यतः - अण् - अणँ प्राणने दिवादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्