संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अट्ट् - अट्टँ अतिक्रमणहिंसनयोः... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

अट्टेत
प्रथम पुरुषः एकवचनम्
अट्टेथाः
मध्यम पुरुषः एकवचनम्
अट्टेमहि
उत्तम पुरुषः बहुवचनम्
अट्टेवहि
उत्तम पुरुषः द्विवचनम्
अट्टेध्वम्
मध्यम पुरुषः बहुवचनम्