संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अट्ट् - अट्टँ अतिक्रमणहिंसनयोः... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्

अट्टामहै
उत्तम पुरुषः बहुवचनम्
अट्टेथाम्
मध्यम पुरुषः द्विवचनम्
अट्टताम्
प्रथम पुरुषः एकवचनम्
अट्टध्वम्
मध्यम पुरुषः बहुवचनम्
अट्टेताम्
प्रथम पुरुषः द्विवचनम्