संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ्घिढ्वम् - अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
आङ्घिषत - अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
आङ्घिषाथाम् - अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
आङ्घिष्महि - अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
आङ्घिषाताम् - अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्