संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अङ्घ्यास्व - अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अङ्घ्याद् - अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अङ्घ्यास्ताम् - अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अङ्घ्यास्तम् - अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अङ्घ्याः - अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्