संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अन्किषीष्ठाः - अङ्क - अङ्क पदे लक्षणे च चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
अन्किषीध्वम् - अङ्क - अङ्क पदे लक्षणे च चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अन्किषीयास्थाम् - अङ्क - अङ्क पदे लक्षणे च चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अन्किषीयास्थाम् - अङ्क - अङ्क पदे लक्षणे च चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
अन्किषीय - अङ्क - अङ्क पदे लक्षणे च चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने