संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकेयम् - अक् - अकँ कुटिलायां गतौ भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अकेत - अक् - अकँ कुटिलायां गतौ भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अकेः - अक् - अकँ कुटिलायां गतौ भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अकेत - अक् - अकँ कुटिलायां गतौ भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अकेयुः - अक् - अकँ कुटिलायां गतौ भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्