ह्वे - ह्वेञ् स्पर्धायां शब्दे च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ह्वयतात् / ह्वयताद् / ह्वयतु
वयतात् / वयताद् / वयतु
प्रथम पुरुषः  द्विवचनम्
ह्वयताम्
वयताम्
प्रथम पुरुषः  बहुवचनम्
ह्वयन्तु
वयन्तु
मध्यम पुरुषः  एकवचनम्
ह्वयतात् / ह्वयताद् / ह्वय
वयतात् / वयताद् / वय
मध्यम पुरुषः  द्विवचनम्
ह्वयतम्
वयतम्
मध्यम पुरुषः  बहुवचनम्
ह्वयत
वयत
उत्तम पुरुषः  एकवचनम्
ह्वयानि
वयानि
उत्तम पुरुषः  द्विवचनम्
ह्वयाव
वयाव
उत्तम पुरुषः  बहुवचनम्
ह्वयाम
वयाम
प्रथम पुरुषः  एकवचनम्
ह्वयतात् / ह्वयताद् / ह्वयतु
वयतात् / वयताद् / वयतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ह्वयतात् / ह्वयताद् / ह्वय
वयतात् / वयताद् / वय
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्