ह्वे - ह्वेञ् स्पर्धायां शब्दे च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
ह्वयताम्
वयताम्
प्रथम पुरुषः  द्विवचनम्
ह्वयेताम्
वयेताम्
प्रथम पुरुषः  बहुवचनम्
ह्वयन्ताम्
वयन्ताम्
मध्यम पुरुषः  एकवचनम्
ह्वयस्व
वयस्व
मध्यम पुरुषः  द्विवचनम्
ह्वयेथाम्
वयेथाम्
मध्यम पुरुषः  बहुवचनम्
ह्वयध्वम्
वयध्वम्
उत्तम पुरुषः  एकवचनम्
ह्वयै
वयै
उत्तम पुरुषः  द्विवचनम्
ह्वयावहै
वयावहै
उत्तम पुरुषः  बहुवचनम्
ह्वयामहै
वयामहै
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्